『परोपकारचक्रम्』のカバーアート

परोपकारचक्रम्

परोपकारचक्रम्

無料で聴く

ポッドキャストの詳細を見る

このコンテンツについて

कश्चित् कृषकः पङ्के निमग्नम् आढ्यं बालं रक्षितवान् । तत्प्रतीकाररूपेण आढ्यस्य पिता कृषकस्य पुत्रस्य विद्याभ्यासं कारितवान् । सः एव कृषकस्य पुत्रः अग्रे पेन्सिलिन् इत्यस्य औषधस्य आविष्कारम् अकरोत् येन धनिकस्य पुत्रः मृत्योः रक्षितः ।

A poor farmer rescues a rich boy from mud. In gratitude, the boy's father educates the farmer's son, who becomes a scientist and discovers penicillin, transforming lives forever. His invention Penicillin only saved the life of rich boy.

परोपकारचक्रम्に寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。